Index of Patanjali’s Yoga Sutras

Here you will find Patanjali’s śloka, the index of sūtras for chanting, and links to available translations with commentary

Patanjali’s Sloka

Yogena chittasya padena vācāṃ
Malaṃ śarīrasya ca vaidyakena।
Yo’pākarottaṃ pravaraṃ munīnāṃ
Patañjaliṃ prāñjalirānato’smi॥
Om Shantiḥ Shantiḥ Shantiḥ

Samadhi Pada

  1. atha yoga-anuśāsanam
    Now, instructions on Yoga
  2. yogaś-citta-vr̥tti-nirodhaḥ
    Yoga is the cessation of the fluctuations of the mind
  3. tadā draṣṭuḥ svarūpe-‘vasthānam
    Then, the Seer abides in its own nature (Kaivalya or Self-realization)
  4. vr̥tti sārūpyam-itaratra
    Otherwise, identification with the mental fluctuations
  5. vr̥ttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
    The modifications of the mind are of five types, and they can be painful or not painful
  6. pramāṇa viparyaya vikalpa nidrā smr̥tayaḥ
    (The fluctuations of the mind are) right knowledge, wrong knowledge, imagination, deep sleep and memory
  7. pratyakṣa-anumāna-āgamāḥ pramāṇāni
    Direct perception, inference, and testimony are the sources of valid knowledge
  8. viparyayo mithyā-jñānam-atadrūpa pratiṣṭham
    False knowledge is a misleading understanding, not based on the true nature of its object of cognition
  9. śabda-jñāna-anupātī vastu-śūnyo vikalpaḥ
    Imagination (vikalpa) is the knowledge that follows a verbal expression not connected to the real object (i.e., it refers to a non-existent object)
  10. abhāva pratyayālambanā vr̥ttirnidrā
    (The fluctuation of) deep sleep is based on the absence of mental content (cognition)
  11. anu-bhūta-viṣaya-asaṁpramoṣaḥ smr̥tiḥ
    Memory is the non-forgetting of perceived objects
  12. abhyāsa vairāgyābhyām tannirōdhaḥ
    Persistent practice and freedom from desire—together, these are the means to pacify the fluctuations of the mind
  13. tatra sthitau yatno-‘bhyāsaḥ
    Of the two (abhyāsa and vairāgya), diligent application to achieve stability is abhyāsa
  14. sa tu dīrghakāla nairantarya satkāra-āsevito dr̥ḍhabhūmiḥ
    This (the practice – abhyāsa), cultivated over a long period (dīrghakāla), without interruptions (nairantarya), and with devotion (satkāra), becomes firmly established (dṛḍhabhūmiḥ)
  15. dr̥ṣṭa-anuśravika-viṣaya-vitr̥ṣṇasya vaśīkāra-saṁjṇā vairāgyam
    Vairāgya is the realization (saṁjñā) of balance (vaśīkāra), free from desire (vitṛṣṇasya) for sensory objects (viṣaya), whether stemming from direct experience (dṛṣṭa) or heard of (anuśravika)
  16. tatparaṁ puruṣa-khyāteḥ guṇa-vaitr̥ṣṇyam
    The supreme state (of vairāgya) arises from the awareness of the Self (puruṣa), a state of freedom from the guṇa
  17. vitarka-vicāra-ānanda-asmitā-rūpa-anugamāt-saṁprajñātaḥ
    Conceptual thought (vitarka), reflection (vicāra), joyful peace (ānanda), and sense of self (asmitā). Through these stages (of samādhi), one attains saṁprajñātaḥ samādhi (realization with content)
  18. virāma-pratyaya-abhyāsa-pūrvaḥ saṁskāra-śeṣo-‘nyaḥ
    The other (asamprajñāta samādhi) is preceded by constant practice (abhyāsa) and is characterised by the persistence of only latent impressions (saṁskāra)
  19. bhava-pratyayo videha-prakr̥ti-layānām
    For the videha yogi (formless yogi) and the prakṛtilayāna yogi (yogi united with nature), the birth is the mere cause (of asaṁprajñātaḥ samādhi)
  20. śraddhā-vīrya-smr̥ti samādhi-prajñā-pūrvaka itareṣām
    For the others is preceded by faith in the path of yoga (śraddhā), determination in following it (vīrya), constant awareness of the journey (smṛti), discernment (prajñā), and meditative absorption (samādhi)
  21. tīvra-saṁvegānām-āsannaḥ
    For those who practice with intense (tīvra) ardour (saṁvega), the attainment of samādhi is very close (āsanna)
  22. mr̥du-madhya-adhimātratvāt-tato’pi viśeṣaḥ
    Mild (mṛdu), intermediate (madhya), strong (adhimātra), even because of this, there is differentiation (viśeṣaḥ) in the progress of the practice
  23. īśvara-praṇidhānād-vā
    Or (vā), asamprajnata samadhi can be attained through devotion (praṇidhānāt) to Īśvara
  24. kleśa karma vipāka-āśayaiḥ-aparāmr̥ṣṭaḥ puruṣa-viśeṣa īśvaraḥ
    Īśvara is the special consciousness (puruṣa-viśeṣa) not touched (aparāmṛṣṭaḥ) by afflictions (kleśa), actions (karma), their effects (vipāka), and latent impressions (āśaya)
  25. tatra niratiśayaṁ sarvajña-bījam
    There (in Īśvara) is the unmatched (niratiśayam) source (bījam) of omniscience (sarvajña)
  26. sa pūrveṣām-api-guruḥ kālena-anavacchedāt
    Īśvara is also (api) the guru of the ancients (pūrveṣām), because he is not limited (anavacchedāt) by time (kālena)
  27. tasya vācakaḥ praṇavaḥ
    Its (tasya) expression (vācakaḥ) is the sacred sound Om (praṇavaḥ)
  28. taj-japas-tad-artha-bhāvanam
    Its (taj) repetition (japaḥ) and the contemplation (bhāvanam) of its (tad) meaning (artha) – should be practised
  29. tataḥ pratyak-cetana-adhigamo-‘py-antarāya-abhavaś-ca
    From this (tataḥ), the attainment (adhigamaḥ) of an inward-facing (pratyak) consciousness (cētanā) and also (api) the removal (abhāvaḥ) of obstacles (antarāya) occurs
  30. vyādhi styāna saṁśaya pramāda-ālasya-avirati bhrāntidarśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te antarāyāḥ
    Illness (vyādhi), mental laziness (styāna), doubt (saṁśaya), procrastination (pramāda), physical laziness (ālasyā), attachment to sensory pleasures (avirati), wrong perception (bhrāntidarśana), inability to achieve stability (alabdha-bhūmikatva), inability to maintain progress (anavasthitatvāni). These distractions of the mind (citta-vikṣepāḥ) are the disturbances (antarāyāḥ) on the path of yoga.
  31. duḥkha-daurmanasya-aṅgamejayatva-śvāsapraśvāsāḥ vikṣepa sahabhuvaḥ
    Suffering (duḥkha), frustration (daurmanasya), nervousness (aṅgamejayatva), and irregular inhalation (śvāsa) and exhalation (praśvāsa), are symptoms (sahabhuvaḥ) of the distractions (vikṣepa) listed in the previous sutra
  32. tat-pratiṣedha-artham-eka-tattva-abhyāsaḥ
    These (tat) are removed (pratiṣedha-artham) through the practice (abhyāsaḥ) of a single principle (eka-tattva)
  33. maitrī karuṇā mudito-pekṣāṇāṁ-sukha-duḥkha puṇya-apuṇya-viṣayāṇāṁ bhāvanātaḥ citta-prasādanam
    The pacification of the mind (citta-prasādanam) is attained through the cultivation (bhāvanātaḥ) of friendship (maitrī), compassion (karuṇā), sympathetic joy (muditā), and equanimity (upekṣāṇām), in relation (viṣayāṇām) to happiness (sukha), suffering (duḥkha), virtue (puṇya), and non-virtue (apuṇya)
  34. pracchardana-vidhāraṇa-ābhyāṁ vā prāṇasya
    Also (vā) by means of (ābhyām) exhalation (pracchardana) and retention (vidhāraṇa) of the breath (prāṇa)
  35. viṣayavatī vā pravr̥tti-rutpannā manasaḥ sthiti nibandhinī
    Or (vā), the arising (utpannā) of a mental movement (pravṛttiḥ), connected to a sensory object (viṣayavatī), ensures (nibandhinī) the stability (sthiti) of the mind (manasaḥ)
  36. viśokā vā jyotiṣmatī
  37. vītarāga viṣayam vā cittam
  38. svapna-nidrā jñāna-ālambanam vā
  39. yathā-abhimata-dhyānād-vā
  40. paramāṇu parama-mahattva-anto-‘sya vaśīkāraḥ
  41. kṣīṇa-vr̥tter-abhijātasy-eva maṇer-grahītr̥-grahaṇa-grāhyeṣu tatstha-tadañjanatā samāpattiḥ
  42. tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ
  43. smr̥ti-pariśuddhau svarūpa-śūnyeva-arthamātra-nirbhāsā nirvitarkā
  44. etayaiva savicārā nirvicārā ca sūkṣma-viṣaya vyākhyātā
  45. sūkṣma-viṣayatvam-ca-aliṇga paryavasānam
  46. tā eva sabījas-samādhiḥ
  47. nirvicāra-vaiśāradye-‘dhyātma-prasādaḥ
  48. r̥taṁbharā tatra prajñā
  49. śruta-anumāna-prajñā-abhyām-anya-viṣayā viśeṣa-arthatvāt
  50. tajjas-saṁskāro-‘nya-saṁskāra pratibandhī
  51. tasyāpi nirodhe sarva-nirodhān-nirbījaḥ samādhiḥ

Sadhana Pada

  1. tapaḥ svādhyāy-eśvarapraṇidhānāni kriyā-yogaḥ
  2. samādhi-bhāvana-arthaḥ kleśa tanū-karaṇa-arthaś-ca
  3. avidyā-asmitā-rāga-dveṣa-abhiniveśaḥ kleśāḥ
  4. avidyā kṣetram-uttareṣām prasupta-tanu-vicchinn-odārāṇām
  5. anityā-aśuci-duḥkha-anātmasu nitya-śuci-sukha-ātmakhyātir-avidyā
  6. dr̥g-darśana-śaktyor-ekātmata-iva-asmitā
  7. sukha-anuśayī rāgaḥ
  8. duḥkha-anuśayī dveṣaḥ
  9. svarasavāhī viduṣo’pi tathārūḍho’bhiniveśaḥ
  10. te pratiprasava-heyāḥ sūkṣmāḥ
  11. dhyāna heyāḥ tad-vr̥ttayaḥ
  12. kleśa-mūlaḥ karma-aśayo dr̥ṣṭa-adr̥ṣṭa-janma-vedanīyaḥ
  13. sati mūle tad-vipāko jāty-āyur-bhogāḥ
  14. te hlāda paritāpa-phalāḥ puṇya-apuṇya-hetutvāt
  15. pariṇāma tāpa saṁskāra duḥkhaiḥ guṇa-vr̥tti-virodhācca duḥkham-eva sarvaṁ vivekinaḥ
  16. heyaṁ duḥkham-anāgatam
  17. draṣṭr̥-dr̥śyayoḥ saṁyogo heyahetuḥ
  18. prakāśa-kriyā-sthiti-śīlaṁ bhūtendriya-ātmakaṁ bhoga-apavarga-arthaṁ dr̥śyam
  19. viśeṣa-aviśeṣa-liṅga-mātra-aliṅgāni guṇaparvāṇi
  20. draṣṭā dr̥śimātraḥ śuddho-‘pi pratyaya-anupaśyaḥ
  21. tadartha eva dr̥śyasya-ātmā
  22. kr̥tārthaṁ pratinaṣṭaṁ-apy-anaṣṭaṁ tadanya sādhāraṇatvāt
  23. svasvāmi-śaktyoḥ svarūp-oplabdhi-hetuḥ saṁyogaḥ
  24. tasya hetur-avidyā
  25. tad-abhābāt-saṁyoga-abhāvo hānaṁ taddr̥śeḥ kaivalyam
  26. viveka-khyātir-aviplavā hānopāyaḥ
  27. tasya saptadhā prānta-bhūmiḥ prajña
  28. yoga-aṅga-anuṣṭhānād-aśuddhi-kṣaye jñāna-dīptir-āviveka-khyāteḥ
  29. yama niyama-āsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo-‘ṣṭāvaṅgāni
  30. ahiṁsā-satya-asteya brahmacarya-aparigrahāḥ yamāḥ
  31. jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumā-mahāvratam
  32. śauca saṁtoṣa tapaḥ svādhyāy-eśvarapraṇidhānāni niyamāḥ
  33. vitarka-bādhane pratiprakṣa-bhāvanam
  34. vitarkā hiṁsādayaḥ kr̥ta-kārita-anumoditā lobha-krodha-moha-āpūrvakā mr̥du-madhya adhimātrā duḥkha-ajñāna-ananta-phalā iti pratiprakṣa-bhāvanam
  35. ahiṁsā-pratiṣṭhāyaṁ tat-sannidhau vairatyāghaḥ
  36. satya-pratiṣthāyaṁ kriyā-phala-āśrayatvam
  37. asteya-pratiṣṭhāyāṁ sarvaratn-opasthānam
  38. brahma-carya pratiṣṭhāyāṁ vīrya-lābhaḥ
  39. aparigraha-sthairye janma-kathaṁtā saṁbodhaḥ
  40. śaucāt svāṅga-jugupsā parairasaṁsargaḥ
  41. sattva-śuddhiḥ saumanasya-ikāgry-endriyajaya-ātmadarśana yogyatvāni ca
  42. saṁtoṣāt-anuttamas-sukhalābhaḥ
  43. kāyendriya-siddhir-aśuddhi-kṣayāt tapasaḥ
  44. svādhyāyād-iṣṭa-devatā saṁprayogaḥ
  45. samādhi siddhiḥ-īśvarapraṇidhānāt
  46. sthira-sukham-āsanam
  47. prayatna-śaithilya-ananta-samāpatti-bhyām
  48. tato dvaṅdva-an-abhighātaḥ
  49. tasmin sati śvāsa-praśvāsyor-gati-vicchedaḥ prāṇāyāmaḥ
  50. bāhya-ābhyantara-sthambha vr̥ttiḥ deśa-kāla-sankhyābhiḥ paridr̥ṣṭo dīrgha-sūkṣmaḥ
  51. bāhya-ābhyantara viṣaya-akṣepī caturthaḥ
  52. tataḥ kṣīyate prakāśa-āvaraṇam
  53. dhāraṇāsu ca yogyatā manasaḥ
  54. svaviṣaya-asaṁprayoge cittasya svarūpānukāra-iv-endriyāṇāṁ pratyāhāraḥ
  55. tataḥ paramā-vaśyatā indriyāṇām

Vibhuti Pada

  1. deśa-bandhaḥ cittasya dhāraṇā
  2. tatra pratyaya-ikatānatā dhyānam
  3. tadeva-artha-mātra-nirbhāsaṁ svarūpa-śūnyam-iva-samādhiḥ
  4. trayam-ekatra saṁyamaḥ
  5. tajjayāt prajñālokaḥ
  6. tasya bhūmiṣu viniyogaḥ
  7. trayam-antarangaṁ pūrvebhyaḥ
  8. tadapi bahiraṅgaṁ nirbījasya
  9. vyutthāna-nirodha-saṁskārayoḥ abhibhava-prādurbhāvau nirodhakṣaṇa cittānvayo nirodha-pariṇāmaḥ
  10. tasya praśānta-vāhitā saṁskārat
  11. sarvārthatā ekāgrātayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ
  12. tataḥ punaḥ śātoditau tulya-pratyayau cittasya-ikāgratā-pariṇāmaḥ
  13. etena bhūtendriyeṣu dharma-lakṣaṇa-avasthā pariṇāmā vyākhyātāḥ
  14. śān-odita-avyapadeśya-dharmānupātī dharmī
  15. kramānyatvaṁ pariṇāmānyateve hetuḥ
  16. pariṇāmatraya-saṁyamāt-atītānāgata jñānam
  17. śabdārtha-pratyayāmām-itaretarādhyāsāt-saṁkaraḥ tat-pravibhāga-saṁyamāt sarvabhūta-ruta-jñānam
  18. saṁskāra-sākṣātkaraṇāt pūrva-jāti-jñānam
  19. pratyayasya para-citta-jñānam
  20. na ca tat sālambanaṁ tasya-aviṣayī bhūtatvāt
  21. kāya-rūpa-saṁyamāt tat-grāhyaśakti-stambhe cakṣuḥ prakāśāsaṁprayoge-‘ntardhānam
  22. (a) etena śabdādyantardhānamuktam
    (b) sopa-kramaṁ nirupa-kramaṁ ca karma tatsaṁyamāt-aparāntajñānam ariṣṭebhyo vā
  23. maitry-adiṣu balāni
  24. baleṣu hastibalādīnī
  25. pravr̥tty-āloka-nyāsāt sūkṣmā-vyāvahita-viprakr̥ṣṭa-jñānam
  26. bhuva-jñānaṁ sūrye-saṁyamāt
  27. candre tāravyūha-jñānam
  28. dhruve tadgati-jñānam
  29. nābhicakre kāyavyūha-jñānam
  30. kanṭha-kūpe kṣutpipāsā nivr̥ttiḥ
  31. kūrma-nāḍyāṁ sthairyam
  32. mūrdha-jyotiṣi siddha-darśanam
  33. prātibhād-vā sarvam
  34. hrḍaye citta-saṁvit
  35. sattva-puruṣāyoḥ atyantā-saṁkīrṇayoḥ pratyayāviśeṣo-bhogaḥ para-arthat-vāt-sva-arthasaṁyamāt puruṣa-jñānam
  36. tataḥ prātibha-srāvāṇa-vedana-ādarśa-āsvāda-vārtā jāyante
  37. te samādhav-upasargā[ḥ]-vyutthāne siddhayaḥ
  38. badnha-kāraṇa-śaithilyāt pracāra-saṁvedanācca cittasya paraśarīrāveśaḥ
  39. udāna-jayāat jala-paṇkha-kaṇṭakādiṣv-asaṅgo-‘tkrāntiśca
  40. samāna-jayāj-jvalanam
  41. śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram
  42. kāyākāśayoḥ saṁbandha-saṁyamāt laghu-tūla-samāpatteśca-ākāśa gamanam
  43. bahir-akalpitā vr̥ttiḥ mahā-videhā tataḥ prakāśa-āvaraṇa-kṣayaḥ
  44. sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūtajayaḥ
  45. tato-‘ṇimādi-prādurbhāvaḥ kāyasaṁpat tad-dharānabhighātśca
  46. rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kāyasaṁpat
  47. grahaṇa-svarūpa-asmitā-avaya-arthavattva-saṁyamāt-indriya jayaḥ
  48. tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś-ca
  49. sattva-puruṣa-anyatā-khyātimātrasya sarva-bhāvā-adhiṣṭhātr̥tvaṁ sarva-jñātr̥tvaṁ ca
  50. tad-vairāgyād-api doṣa-bīja-kṣaye kaivalyam
  51. sthāny-upa-nimantraṇe saṅga-smaya-akaraṇaṁ punar-aniṣṭa-prasaṅgāt
  52. kṣaṇa-tat-kramayoḥ saṁyamāt vivekajaṁ-jñānam
  53. jāti-lakṣaṇa-deśaiḥ anyatā-anavacchedāt tulyayoḥ tataḥ pratipattiḥ
  54. tārakaṁ sarva-viṣayaṁ sarvathā-viṣayam-akramaṁ-ceti vivekajaṁ jñānam
  55. sattva-puruṣayoḥ śuddhisāmye kaivalyam

Kaivalya Pada

  1. janma-oṣadhi-mantra-tapas-samādhi-jāḥ siddhayaḥ
  2. jāty-antara-pariṇāmaḥ prakr̥ty-āpūrāt
  3. nimittam-aprayojakaṁ prakr̥tīnāṁ-varaṇa-bhedastu tataḥ kṣetrikavat
  4. nirmāṇa-cittāny-asmitā-mātrāt
  5. pravr̥tti-bhede prayojakaṁ cittam-ekam-anekeṣām
  6. tatra dhyānajam-anāśayam
  7. karma-aśukla-akr̥ṣṇaṁ yoginaḥ trividham-itareṣām
  8. tataḥ tad-vipāka-anugṇānām-eva-abhivyaktiḥ vāsanānām
  9. jāti deśa kāla vyavahitānām-apy-āntaryāṁ smr̥ti-saṁskārayoḥ ekarūpatvāt
  10. tāsām-anāditvaṁ cāśiṣo nityatvāt
  11. hetu-phala-āśraya-ālambanaiḥ-saṁgr̥hītatvāt-eṣām-abhāve-tad-abhāvaḥ
  12. atīta-anāgataṁ svarūpato-‘sti-adhvabhedād dharmāṇām
  13. te vyakta-sūkṣmāḥ guṇa-atmānaḥ
  14. pariṇāma-ikatvāt vastu-tattvam
  15. vastusāmye citta-bhedāt-tayorvibhaktaḥ panthāḥ
  16. na caika-citta-tantraṁ cedvastu tad-apramāṇakaṁ tadā kiṁ syāt
  17. tad-uparāga-apekṣitvāt cittasya vastu-jñātājñātaṁ
  18. sadājñātāḥ citta-vrttayaḥ tat-prabhoḥ puruṣasya-apariṇāmitvāt
  19. na tat-svābhāsaṁ dr̥śyatvāt
  20. eka samaye c-obhaya-an-avadhāraṇam
  21. cittāntara dr̥śye buddhi-buddheḥ atiprasaṅgaḥ smr̥ti-saṁkaraś-ca
  22. citer-aprati-saṁkramāyāḥ tad-ākāra-āpattau svabuddhi saṁ-vedanam
  23. draṣṭr̥-dr̥śy-opa-raktaṁ cittaṁ sarva-artham
  24. tad-asaṅkhyeya vāsanābhiḥ citram-api parārtham saṁhatya-kāritvāt
  25. viśeṣa-darśinaḥ ātmabhāva-bhāvanā-nivr̥ttiḥ
  26. tadā viveka-nimnaṁ kaivalya-prāg-bhāraṁ cittam
  27. tac-chidreṣu pratyaya-antarāṇi saṁskārebhyaḥ
  28. hānam-eṣāṁ kleśavad-uktam
  29. prasaṁkhyāne-‘py-akusīdasya sarvathā vivekakhyāteḥ dharma-meghas-samādhiḥ
  30. tataḥ kleśa-karma-nivr̥ttiḥ
  31. tadā sarva-āvaraṇa-malāpetasya jñānasya-ānantyāt jñeyamalpam
  32. tataḥ kr̥tārthānaṁ pariṇāma-krama-samāptir-guṇānām
  33. kṣaṇa-pratiyogī pariṇāma-aparānta nirgrāhyaḥ kramaḥ
  34. puruṣa-artha-śūnyānāṁ guṇānāṁ-pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citiśaktiriti
Index
Scroll to Top