Patanjali’s Sloka
Yogena chittasya padena vācāṃ
Malaṃ śarīrasya ca vaidyakena।
Yo’pākarottaṃ pravaraṃ munīnāṃ
Patañjaliṃ prāñjalirānato’smi॥
Om Shantiḥ Shantiḥ Shantiḥ
Samadhi Pada
- atha yoga-anuśāsanam
Now, instructions on Yoga - yogaś-citta-vr̥tti-nirodhaḥ
Yoga is the cessation of the fluctuations of the mind - tadā draṣṭuḥ svarūpe-‘vasthānam
Then, the Seer abides in its own nature (Kaivalya or Self-realization) - vr̥tti sārūpyam-itaratra
Otherwise, identification with the mental fluctuations - vr̥ttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
The modifications of the mind are of five types, and they can be painful or not painful - pramāṇa viparyaya vikalpa nidrā smr̥tayaḥ
(The fluctuations of the mind are) right knowledge, wrong knowledge, imagination, deep sleep and memory - pratyakṣa-anumāna-āgamāḥ pramāṇāni
Direct perception, inference, and testimony are the sources of valid knowledge - viparyayo mithyā-jñānam-atadrūpa pratiṣṭham
False knowledge is a misleading understanding, not based on the true nature of its object of cognition - śabda-jñāna-anupātī vastu-śūnyo vikalpaḥ
Imagination (vikalpa) is the knowledge that follows a verbal expression not connected to the real object (i.e., it refers to a non-existent object) - abhāva pratyayālambanā vr̥ttirnidrā
(The fluctuation of) deep sleep is based on the absence of mental content (cognition) - anu-bhūta-viṣaya-asaṁpramoṣaḥ smr̥tiḥ
Memory is the non-forgetting of perceived objects - abhyāsa vairāgyābhyām tannirōdhaḥ
Persistent practice and freedom from desire—together, these are the means to pacify the fluctuations of the mind - tatra sthitau yatno-‘bhyāsaḥ
Of the two (abhyāsa and vairāgya), diligent application to achieve stability is abhyāsa - sa tu dīrghakāla nairantarya satkāra-āsevito dr̥ḍhabhūmiḥ
This (the practice – abhyāsa), cultivated over a long period (dīrghakāla), without interruptions (nairantarya), and with devotion (satkāra), becomes firmly established (dṛḍhabhūmiḥ) - dr̥ṣṭa-anuśravika-viṣaya-vitr̥ṣṇasya vaśīkāra-saṁjṇā vairāgyam
Vairāgya is the realization (saṁjñā) of balance (vaśīkāra), free from desire (vitṛṣṇasya) for sensory objects (viṣaya), whether stemming from direct experience (dṛṣṭa) or heard of (anuśravika) - tatparaṁ puruṣa-khyāteḥ guṇa-vaitr̥ṣṇyam
The supreme state (of vairāgya) arises from the awareness of the Self (puruṣa), a state of freedom from the guṇa - vitarka-vicāra-ānanda-asmitā-rūpa-anugamāt-saṁprajñātaḥ
Conceptual thought (vitarka), reflection (vicāra), joyful peace (ānanda), and sense of self (asmitā). Through these stages (of samādhi), one attains saṁprajñātaḥ samādhi (realization with content) - virāma-pratyaya-abhyāsa-pūrvaḥ saṁskāra-śeṣo-‘nyaḥ
The other (asamprajñāta samādhi) is preceded by constant practice (abhyāsa) and is characterised by the persistence of only latent impressions (saṁskāra) - bhava-pratyayo videha-prakr̥ti-layānām
For the videha yogi (formless yogi) and the prakṛtilayāna yogi (yogi united with nature), the birth is the mere cause (of asaṁprajñātaḥ samādhi) - śraddhā-vīrya-smr̥ti samādhi-prajñā-pūrvaka itareṣām
For the others is preceded by faith in the path of yoga (śraddhā), determination in following it (vīrya), constant awareness of the journey (smṛti), discernment (prajñā), and meditative absorption (samādhi) - tīvra-saṁvegānām-āsannaḥ
For those who practice with intense (tīvra) ardour (saṁvega), the attainment of samādhi is very close (āsanna) - mr̥du-madhya-adhimātratvāt-tato’pi viśeṣaḥ
Mild (mṛdu), intermediate (madhya), strong (adhimātra), even because of this, there is differentiation (viśeṣaḥ) in the progress of the practice - īśvara-praṇidhānād-vā
Or (vā), asamprajnata samadhi can be attained through devotion (praṇidhānāt) to Īśvara - kleśa karma vipāka-āśayaiḥ-aparāmr̥ṣṭaḥ puruṣa-viśeṣa īśvaraḥ
Īśvara is the special consciousness (puruṣa-viśeṣa) not touched (aparāmṛṣṭaḥ) by afflictions (kleśa), actions (karma), their effects (vipāka), and latent impressions (āśaya) - tatra niratiśayaṁ sarvajña-bījam
There (in Īśvara) is the unmatched (niratiśayam) source (bījam) of omniscience (sarvajña) - sa pūrveṣām-api-guruḥ kālena-anavacchedāt
Īśvara is also (api) the guru of the ancients (pūrveṣām), because he is not limited (anavacchedāt) by time (kālena) - tasya vācakaḥ praṇavaḥ
Its (tasya) expression (vācakaḥ) is the sacred sound Om (praṇavaḥ) - taj-japas-tad-artha-bhāvanam
Its (taj) repetition (japaḥ) and the contemplation (bhāvanam) of its (tad) meaning (artha) – should be practised - tataḥ pratyak-cetana-adhigamo-‘py-antarāya-abhavaś-ca
From this (tataḥ), the attainment (adhigamaḥ) of an inward-facing (pratyak) consciousness (cētanā) and also (api) the removal (abhāvaḥ) of obstacles (antarāya) occurs - vyādhi styāna saṁśaya pramāda-ālasya-avirati bhrāntidarśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te antarāyāḥ
Illness (vyādhi), mental laziness (styāna), doubt (saṁśaya), procrastination (pramāda), physical laziness (ālasyā), attachment to sensory pleasures (avirati), wrong perception (bhrāntidarśana), inability to achieve stability (alabdha-bhūmikatva), inability to maintain progress (anavasthitatvāni). These distractions of the mind (citta-vikṣepāḥ) are the disturbances (antarāyāḥ) on the path of yoga. - duḥkha-daurmanasya-aṅgamejayatva-śvāsapraśvāsāḥ vikṣepa sahabhuvaḥ
Suffering (duḥkha), frustration (daurmanasya), nervousness (aṅgamejayatva), and irregular inhalation (śvāsa) and exhalation (praśvāsa), are symptoms (sahabhuvaḥ) of the distractions (vikṣepa) listed in the previous sutra - tat-pratiṣedha-artham-eka-tattva-abhyāsaḥ
These (tat) are removed (pratiṣedha-artham) through the practice (abhyāsaḥ) of a single principle (eka-tattva) - maitrī karuṇā mudito-pekṣāṇāṁ-sukha-duḥkha puṇya-apuṇya-viṣayāṇāṁ bhāvanātaḥ citta-prasādanam
The pacification of the mind (citta-prasādanam) is attained through the cultivation (bhāvanātaḥ) of friendship (maitrī), compassion (karuṇā), sympathetic joy (muditā), and equanimity (upekṣāṇām), in relation (viṣayāṇām) to happiness (sukha), suffering (duḥkha), virtue (puṇya), and non-virtue (apuṇya) - pracchardana-vidhāraṇa-ābhyāṁ vā prāṇasya
Also (vā) by means of (ābhyām) exhalation (pracchardana) and retention (vidhāraṇa) of the breath (prāṇa) - viṣayavatī vā pravr̥tti-rutpannā manasaḥ sthiti nibandhinī
Or (vā), the arising (utpannā) of a mental movement (pravṛttiḥ), connected to a sensory object (viṣayavatī), ensures (nibandhinī) the stability (sthiti) of the mind (manasaḥ) - viśokā vā jyotiṣmatī
- vītarāga viṣayam vā cittam
- svapna-nidrā jñāna-ālambanam vā
- yathā-abhimata-dhyānād-vā
- paramāṇu parama-mahattva-anto-‘sya vaśīkāraḥ
- kṣīṇa-vr̥tter-abhijātasy-eva maṇer-grahītr̥-grahaṇa-grāhyeṣu tatstha-tadañjanatā samāpattiḥ
- tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ
- smr̥ti-pariśuddhau svarūpa-śūnyeva-arthamātra-nirbhāsā nirvitarkā
- etayaiva savicārā nirvicārā ca sūkṣma-viṣaya vyākhyātā
- sūkṣma-viṣayatvam-ca-aliṇga paryavasānam
- tā eva sabījas-samādhiḥ
- nirvicāra-vaiśāradye-‘dhyātma-prasādaḥ
- r̥taṁbharā tatra prajñā
- śruta-anumāna-prajñā-abhyām-anya-viṣayā viśeṣa-arthatvāt
- tajjas-saṁskāro-‘nya-saṁskāra pratibandhī
- tasyāpi nirodhe sarva-nirodhān-nirbījaḥ samādhiḥ
Sadhana Pada
- tapaḥ svādhyāy-eśvarapraṇidhānāni kriyā-yogaḥ
- samādhi-bhāvana-arthaḥ kleśa tanū-karaṇa-arthaś-ca
- avidyā-asmitā-rāga-dveṣa-abhiniveśaḥ kleśāḥ
- avidyā kṣetram-uttareṣām prasupta-tanu-vicchinn-odārāṇām
- anityā-aśuci-duḥkha-anātmasu nitya-śuci-sukha-ātmakhyātir-avidyā
- dr̥g-darśana-śaktyor-ekātmata-iva-asmitā
- sukha-anuśayī rāgaḥ
- duḥkha-anuśayī dveṣaḥ
- svarasavāhī viduṣo’pi tathārūḍho’bhiniveśaḥ
- te pratiprasava-heyāḥ sūkṣmāḥ
- dhyāna heyāḥ tad-vr̥ttayaḥ
- kleśa-mūlaḥ karma-aśayo dr̥ṣṭa-adr̥ṣṭa-janma-vedanīyaḥ
- sati mūle tad-vipāko jāty-āyur-bhogāḥ
- te hlāda paritāpa-phalāḥ puṇya-apuṇya-hetutvāt
- pariṇāma tāpa saṁskāra duḥkhaiḥ guṇa-vr̥tti-virodhācca duḥkham-eva sarvaṁ vivekinaḥ
- heyaṁ duḥkham-anāgatam
- draṣṭr̥-dr̥śyayoḥ saṁyogo heyahetuḥ
- prakāśa-kriyā-sthiti-śīlaṁ bhūtendriya-ātmakaṁ bhoga-apavarga-arthaṁ dr̥śyam
- viśeṣa-aviśeṣa-liṅga-mātra-aliṅgāni guṇaparvāṇi
- draṣṭā dr̥śimātraḥ śuddho-‘pi pratyaya-anupaśyaḥ
- tadartha eva dr̥śyasya-ātmā
- kr̥tārthaṁ pratinaṣṭaṁ-apy-anaṣṭaṁ tadanya sādhāraṇatvāt
- svasvāmi-śaktyoḥ svarūp-oplabdhi-hetuḥ saṁyogaḥ
- tasya hetur-avidyā
- tad-abhābāt-saṁyoga-abhāvo hānaṁ taddr̥śeḥ kaivalyam
- viveka-khyātir-aviplavā hānopāyaḥ
- tasya saptadhā prānta-bhūmiḥ prajña
- yoga-aṅga-anuṣṭhānād-aśuddhi-kṣaye jñāna-dīptir-āviveka-khyāteḥ
- yama niyama-āsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo-‘ṣṭāvaṅgāni
- ahiṁsā-satya-asteya brahmacarya-aparigrahāḥ yamāḥ
- jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumā-mahāvratam
- śauca saṁtoṣa tapaḥ svādhyāy-eśvarapraṇidhānāni niyamāḥ
- vitarka-bādhane pratiprakṣa-bhāvanam
- vitarkā hiṁsādayaḥ kr̥ta-kārita-anumoditā lobha-krodha-moha-āpūrvakā mr̥du-madhya adhimātrā duḥkha-ajñāna-ananta-phalā iti pratiprakṣa-bhāvanam
- ahiṁsā-pratiṣṭhāyaṁ tat-sannidhau vairatyāghaḥ
- satya-pratiṣthāyaṁ kriyā-phala-āśrayatvam
- asteya-pratiṣṭhāyāṁ sarvaratn-opasthānam
- brahma-carya pratiṣṭhāyāṁ vīrya-lābhaḥ
- aparigraha-sthairye janma-kathaṁtā saṁbodhaḥ
- śaucāt svāṅga-jugupsā parairasaṁsargaḥ
- sattva-śuddhiḥ saumanasya-ikāgry-endriyajaya-ātmadarśana yogyatvāni ca
- saṁtoṣāt-anuttamas-sukhalābhaḥ
- kāyendriya-siddhir-aśuddhi-kṣayāt tapasaḥ
- svādhyāyād-iṣṭa-devatā saṁprayogaḥ
- samādhi siddhiḥ-īśvarapraṇidhānāt
- sthira-sukham-āsanam
- prayatna-śaithilya-ananta-samāpatti-bhyām
- tato dvaṅdva-an-abhighātaḥ
- tasmin sati śvāsa-praśvāsyor-gati-vicchedaḥ prāṇāyāmaḥ
- bāhya-ābhyantara-sthambha vr̥ttiḥ deśa-kāla-sankhyābhiḥ paridr̥ṣṭo dīrgha-sūkṣmaḥ
- bāhya-ābhyantara viṣaya-akṣepī caturthaḥ
- tataḥ kṣīyate prakāśa-āvaraṇam
- dhāraṇāsu ca yogyatā manasaḥ
- svaviṣaya-asaṁprayoge cittasya svarūpānukāra-iv-endriyāṇāṁ pratyāhāraḥ
- tataḥ paramā-vaśyatā indriyāṇām
Vibhuti Pada
- deśa-bandhaḥ cittasya dhāraṇā
- tatra pratyaya-ikatānatā dhyānam
- tadeva-artha-mātra-nirbhāsaṁ svarūpa-śūnyam-iva-samādhiḥ
- trayam-ekatra saṁyamaḥ
- tajjayāt prajñālokaḥ
- tasya bhūmiṣu viniyogaḥ
- trayam-antarangaṁ pūrvebhyaḥ
- tadapi bahiraṅgaṁ nirbījasya
- vyutthāna-nirodha-saṁskārayoḥ abhibhava-prādurbhāvau nirodhakṣaṇa cittānvayo nirodha-pariṇāmaḥ
- tasya praśānta-vāhitā saṁskārat
- sarvārthatā ekāgrātayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ
- tataḥ punaḥ śātoditau tulya-pratyayau cittasya-ikāgratā-pariṇāmaḥ
- etena bhūtendriyeṣu dharma-lakṣaṇa-avasthā pariṇāmā vyākhyātāḥ
- śān-odita-avyapadeśya-dharmānupātī dharmī
- kramānyatvaṁ pariṇāmānyateve hetuḥ
- pariṇāmatraya-saṁyamāt-atītānāgata jñānam
- śabdārtha-pratyayāmām-itaretarādhyāsāt-saṁkaraḥ tat-pravibhāga-saṁyamāt sarvabhūta-ruta-jñānam
- saṁskāra-sākṣātkaraṇāt pūrva-jāti-jñānam
- pratyayasya para-citta-jñānam
- na ca tat sālambanaṁ tasya-aviṣayī bhūtatvāt
- kāya-rūpa-saṁyamāt tat-grāhyaśakti-stambhe cakṣuḥ prakāśāsaṁprayoge-‘ntardhānam
- (a) etena śabdādyantardhānamuktam
(b) sopa-kramaṁ nirupa-kramaṁ ca karma tatsaṁyamāt-aparāntajñānam ariṣṭebhyo vā - maitry-adiṣu balāni
- baleṣu hastibalādīnī
- pravr̥tty-āloka-nyāsāt sūkṣmā-vyāvahita-viprakr̥ṣṭa-jñānam
- bhuva-jñānaṁ sūrye-saṁyamāt
- candre tāravyūha-jñānam
- dhruve tadgati-jñānam
- nābhicakre kāyavyūha-jñānam
- kanṭha-kūpe kṣutpipāsā nivr̥ttiḥ
- kūrma-nāḍyāṁ sthairyam
- mūrdha-jyotiṣi siddha-darśanam
- prātibhād-vā sarvam
- hrḍaye citta-saṁvit
- sattva-puruṣāyoḥ atyantā-saṁkīrṇayoḥ pratyayāviśeṣo-bhogaḥ para-arthat-vāt-sva-arthasaṁyamāt puruṣa-jñānam
- tataḥ prātibha-srāvāṇa-vedana-ādarśa-āsvāda-vārtā jāyante
- te samādhav-upasargā[ḥ]-vyutthāne siddhayaḥ
- badnha-kāraṇa-śaithilyāt pracāra-saṁvedanācca cittasya paraśarīrāveśaḥ
- udāna-jayāat jala-paṇkha-kaṇṭakādiṣv-asaṅgo-‘tkrāntiśca
- samāna-jayāj-jvalanam
- śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram
- kāyākāśayoḥ saṁbandha-saṁyamāt laghu-tūla-samāpatteśca-ākāśa gamanam
- bahir-akalpitā vr̥ttiḥ mahā-videhā tataḥ prakāśa-āvaraṇa-kṣayaḥ
- sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūtajayaḥ
- tato-‘ṇimādi-prādurbhāvaḥ kāyasaṁpat tad-dharānabhighātśca
- rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kāyasaṁpat
- grahaṇa-svarūpa-asmitā-avaya-arthavattva-saṁyamāt-indriya jayaḥ
- tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś-ca
- sattva-puruṣa-anyatā-khyātimātrasya sarva-bhāvā-adhiṣṭhātr̥tvaṁ sarva-jñātr̥tvaṁ ca
- tad-vairāgyād-api doṣa-bīja-kṣaye kaivalyam
- sthāny-upa-nimantraṇe saṅga-smaya-akaraṇaṁ punar-aniṣṭa-prasaṅgāt
- kṣaṇa-tat-kramayoḥ saṁyamāt vivekajaṁ-jñānam
- jāti-lakṣaṇa-deśaiḥ anyatā-anavacchedāt tulyayoḥ tataḥ pratipattiḥ
- tārakaṁ sarva-viṣayaṁ sarvathā-viṣayam-akramaṁ-ceti vivekajaṁ jñānam
- sattva-puruṣayoḥ śuddhisāmye kaivalyam
Kaivalya Pada
- janma-oṣadhi-mantra-tapas-samādhi-jāḥ siddhayaḥ
- jāty-antara-pariṇāmaḥ prakr̥ty-āpūrāt
- nimittam-aprayojakaṁ prakr̥tīnāṁ-varaṇa-bhedastu tataḥ kṣetrikavat
- nirmāṇa-cittāny-asmitā-mātrāt
- pravr̥tti-bhede prayojakaṁ cittam-ekam-anekeṣām
- tatra dhyānajam-anāśayam
- karma-aśukla-akr̥ṣṇaṁ yoginaḥ trividham-itareṣām
- tataḥ tad-vipāka-anugṇānām-eva-abhivyaktiḥ vāsanānām
- jāti deśa kāla vyavahitānām-apy-āntaryāṁ smr̥ti-saṁskārayoḥ ekarūpatvāt
- tāsām-anāditvaṁ cāśiṣo nityatvāt
- hetu-phala-āśraya-ālambanaiḥ-saṁgr̥hītatvāt-eṣām-abhāve-tad-abhāvaḥ
- atīta-anāgataṁ svarūpato-‘sti-adhvabhedād dharmāṇām
- te vyakta-sūkṣmāḥ guṇa-atmānaḥ
- pariṇāma-ikatvāt vastu-tattvam
- vastusāmye citta-bhedāt-tayorvibhaktaḥ panthāḥ
- na caika-citta-tantraṁ cedvastu tad-apramāṇakaṁ tadā kiṁ syāt
- tad-uparāga-apekṣitvāt cittasya vastu-jñātājñātaṁ
- sadājñātāḥ citta-vrttayaḥ tat-prabhoḥ puruṣasya-apariṇāmitvāt
- na tat-svābhāsaṁ dr̥śyatvāt
- eka samaye c-obhaya-an-avadhāraṇam
- cittāntara dr̥śye buddhi-buddheḥ atiprasaṅgaḥ smr̥ti-saṁkaraś-ca
- citer-aprati-saṁkramāyāḥ tad-ākāra-āpattau svabuddhi saṁ-vedanam
- draṣṭr̥-dr̥śy-opa-raktaṁ cittaṁ sarva-artham
- tad-asaṅkhyeya vāsanābhiḥ citram-api parārtham saṁhatya-kāritvāt
- viśeṣa-darśinaḥ ātmabhāva-bhāvanā-nivr̥ttiḥ
- tadā viveka-nimnaṁ kaivalya-prāg-bhāraṁ cittam
- tac-chidreṣu pratyaya-antarāṇi saṁskārebhyaḥ
- hānam-eṣāṁ kleśavad-uktam
- prasaṁkhyāne-‘py-akusīdasya sarvathā vivekakhyāteḥ dharma-meghas-samādhiḥ
- tataḥ kleśa-karma-nivr̥ttiḥ
- tadā sarva-āvaraṇa-malāpetasya jñānasya-ānantyāt jñeyamalpam
- tataḥ kr̥tārthānaṁ pariṇāma-krama-samāptir-guṇānām
- kṣaṇa-pratiyogī pariṇāma-aparānta nirgrāhyaḥ kramaḥ
- puruṣa-artha-śūnyānāṁ guṇānāṁ-pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citiśaktiriti