Indice degli Yoga Sutra di Patanjali

Qui troverai la śloka di Patanjali, l’indice dei sūtra da recitare, e i link alle traduzioni disponibili con commento

Sloka di Patanjali

Yogena chittasya padena vācāṃ
Malaṃ śarīrasya ca vaidyakena।
Yo’pākarottaṃ pravaraṃ munīnāṃ
Patañjaliṃ prāñjalirānato’smi॥
Om Shantiḥ Shantiḥ Shantiḥ

Samadhi Pada

  1. atha yoga-anuśāsanam
    Ora, istruzioni sullo Yoga
  2. yogaś-citta-vr̥tti-nirodhaḥ
    Yoga è la cessazione delle fluttuazioni della mente
  3. tadā draṣṭuḥ svarūpe-‘vasthānam
    Allora, colui che vede si stabilisce nella propria natura essenziale (Kaivalya o Realizzazione del Sé)
  4. vr̥tti sārūpyam-itaratra
    Altrimenti, identificazione con le fluttuazioni mentali
  5. vr̥ttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
    Le modificazioni della mente sono di cinque tipi, e possono essere dolorose o non dolorose
  6. pramāṇa viparyaya vikalpa nidrā smr̥tayaḥ
    (Le fluttuazioni della mente sono) conoscenza valida, conoscenza errata, immaginazione, sonno profondo e memoria
  7. pratyakṣa-anumāna-āgamāḥ pramāṇāni
    Percezione diretta, inferenza e testimonianza sono le fonti della corretta conoscenza
  8. viparyayo mithyā-jñānam-atadrūpa pratiṣṭham
    La conoscenza errata è una comprensione fuorviante, non basata sulla vera natura del proprio oggetto di cognizione
  9. śabda-jñāna-anupātī vastu-śūnyo vikalpaḥ
    L’immaginazione (vikalpa) è la conoscenza che segue un’espressione verbale non correlata con l’oggetto reale (che ha cioè un oggetto non esistente)
  10. abhāva pratyayālambanā vr̥ttirnidrā
    (La fluttuazione del) sonno profondo si basa sull’assenza di contenuto della mente (cognizione)
  11. anu-bhūta-viṣaya-asaṁpramoṣaḥ smr̥tiḥ
    La memoria è la non dimenticanza degli oggetti percepiti
  12. abhyāsa vairāgyābhyām tannirōdhaḥ
    Pratica persistente e libertà dal desiderio, questi insieme sono i mezzi per pacificare le fluttuazioni della mente
  13. tatra sthitau yatno-‘bhyāsaḥ
    Dei due (abhyāsa e vairāgya), l’applicazione diligente per raggiungere la stabilità è abhyāsa
  14. sa tu dīrghakāla nairantarya satkāra-āsevito dr̥ḍhabhūmiḥ
    Questa (la pratica – abhyāsa), coltivata per lungo tempo (dīrghakāla), senza interruzioni (nairantarya) e con devozione (satkāra), diventa saldamente radicata (dṛḍhabhūmiḥ)
  15. dr̥ṣṭa-anuśravika-viṣaya-vitr̥ṣṇasya vaśīkāra-saṁjṇā vairāgyam
    Vairāgya è la realizzazione (saṁjñā) dell’equilibrio (vaśīkāra), libero dal desiderio (vitṛṣṇasya) verso gli oggetti dei sensi (viṣaya), siano essi provenienti da esperienza diretta (dṛṣṭa) o di cui si è sentito parlare (anuśravika)
  16. tatparaṁ puruṣa-khyāteḥ guṇa-vaitr̥ṣṇyam
    Lo stato supremo (di vairāgya) sorge dalla consapevolezza del Sé (puruṣa), uno stato di libertà dai guṇa
  17. vitarka-vicāra-ānanda-asmitā-rūpa-anugamāt-saṁprajñātaḥ
    Pensiero concettuale (vitarka), riflessione (vicāra), pace gioiosa (ānanda) e senso del sé (asmitā). A seguito di questi stadi (di samādhi), si ottiene il saṁprajñātaḥ samādhi (realizzazione con contenuti)
  18. virāma-pratyaya-abhyāsa-pūrvaḥ saṁskāra-śeṣo-‘nyaḥ
    L’altro (asamprajñāta samādhi) è preceduto dalla pratica costante (abhyāsa) ed è caratterizzato dal permanere delle sole impressioni latenti (saṁskāra)
  19. bhava-pratyayo videha-prakr̥ti-layānām
    Per i videha yogi (yogi incorporei) e i prakṛtilayāna yogi (yogi uniti con la natura) la mera nascita è causa (di asaṁprajñātaḥ samādhi)
  20. śraddhā-vīrya-smr̥ti samādhi-prajñā-pūrvaka itareṣām
    Per gli altri è preceduto dalla fede nella via dello yoga (śraddhā), dalla determinazione nel seguirla (vīrya), dalla costante consapevolezza del cammino (smṛti), dal discernimento (prajñā) e dal raccoglimento meditativo (samādhi)
  21. tīvra-saṁvegānām-āsannaḥ
    Per coloro che praticano con intenso (tīvra) ardore (saṁvega) il conseguimento del samādhi è vicino (āsanna)
  22. mr̥du-madhya-adhimātratvāt-tato’pi viśeṣaḥ
    Mite (mṛdu), intermedio (madhya), forte (adhimātra), anche a causa di questo, c’è differenziazione (viśeṣaḥ) nel progresso della pratica
  23. īśvara-praṇidhānād-vā
    Oppure (vā) l’asamprajnata samadhi può essere raggiunto attraverso la devozione (praṇidhānāt) a Īśvara
  24. kleśa karma vipāka-āśayaiḥ-aparāmr̥ṣṭaḥ puruṣa-viśeṣa īśvaraḥ
    Īśvara è la speciale coscienza (puruṣa-viśeṣa) non intaccata (aparāmṛṣṭaḥ) dalle afflizioni (kleśa), dalle azioni (karma) ed i relativi effetti (vipāka) e impressioni latenti (āśaya)
  25. tatra niratiśayaṁ sarvajña-bījam
    Lì (in Īśvara) è l’impareggiabile (niratiśayam) fonte (bījam) di onniscienza (sarvajña)
  26. sa pūrveṣām-api-guruḥ kālena-anavacchedāt
    Īśvara è il guru anche (api) degli antichi (pūrveṣām), poiché non è limitata (anavacchedāt) dal tempo (kālena)
  27. tasya vācakaḥ praṇavaḥ
    La sua (tasya) espressione (vācakaḥ) è il suono sacro Om (praṇavaḥ)
  28. taj-japas-tad-artha-bhāvanam
    La sua (taj) ripetizione (japaḥ) e la contemplazione (bhāvanam) del suo (tad) significato (artha) – deve essere praticata
  29. tataḥ pratyak-cetana-adhigamo-‘py-antarāya-abhavaś-ca
    Da ciò (tataḥ) il raggiungimento (adhigamaḥ) di una coscienza (cētanā) rivolta verso l’interno (pratyak) e anche (api) la rimozione (abhāvaḥ) degli ostacoli (antarāya)
  30. vyādhi styāna saṁśaya pramāda-ālasya-avirati bhrāntidarśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te antarāyāḥ
    Malattia (vyādhi), pigrizia mentale (styāna), dubbio (saṁśaya), procrastinazione (pramāda), pigrizia fisica (ālasyā), attaccamento ai piaceri sensoriali (avirati), percezione errata (bhrāntidarśana), incapacità di raggiungere stabilità (alabdha-bhūmikatva), incapacità di mantenere i progressi raggiunti (anavasthitatvāni). Queste distrazioni della mente (citta-vikṣepāḥ) sono gli impedimenti (antarāyāḥ) sul sentiero dello yoga
  31. duḥkha-daurmanasya-aṅgamejayatva-śvāsapraśvāsāḥ vikṣepa sahabhuvaḥ
    Sofferenza (duḥkha), frustrazione (daurmanasya), nervosismo (aṅgamejayatva), inspirazione (śvāsa) ed espirazione (praśvāsa) irregolari, sono sintomi (sahabhuvaḥ) delle distrazioni (vikṣepa) elencate nel sutra precedente
  32. tat-pratiṣedha-artham-eka-tattva-abhyāsaḥ
    Questi (tat) sono rimossi (pratiṣedha-artham) mediante la pratica (abhyāsaḥ) di un unico principio (eka-tattva)
  33. maitrī karuṇā mudito-pekṣāṇāṁ-sukha-duḥkha puṇya-apuṇya-viṣayāṇāṁ bhāvanātaḥ citta-prasādanam
    La pacificazione della mente (citta-prasādanam) si ottiene tramite la coltivazione (bhāvanātaḥ) di amicizia (maitrī), compassione (karuṇā), gioia partecipe (muditā) ed equanimità (upekṣāṇām), nei confronti (viṣayāṇām) della felicità (sukha), della sofferenza (duḥkha), della virtù (puṇya) e della non virtù (apuṇya)
  34. pracchardana-vidhāraṇa-ābhyāṁ vā prāṇasya
    Anche (vā) per mezzo (ābhyām) dell’espirazione (pracchardana) e della ritenzione (vidhāraṇa) del respiro (prāṇa)
  35. viṣayavatī vā pravr̥tti-rutpannā manasaḥ sthiti nibandhinī
    Oppure (vā) il sorgere (utpannā) di un movimento mentale (pravṛttiḥ), legato a un oggetto dei sensi (viṣayavatī), assicura (nibandhinī) la stabilità (sthiti) della mente (manasaḥ)
  36. viśokā vā jyotiṣmatī
  37. vītarāga viṣayam vā cittam
  38. svapna-nidrā jñāna-ālambanam vā
  39. yathā-abhimata-dhyānād-vā
  40. paramāṇu parama-mahattva-anto-‘sya vaśīkāraḥ
  41. kṣīṇa-vr̥tter-abhijātasy-eva maṇer-grahītr̥-grahaṇa-grāhyeṣu tatstha-tadañjanatā samāpattiḥ
  42. tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ
  43. smr̥ti-pariśuddhau svarūpa-śūnyeva-arthamātra-nirbhāsā nirvitarkā
  44. etayaiva savicārā nirvicārā ca sūkṣma-viṣaya vyākhyātā
  45. sūkṣma-viṣayatvam-ca-aliṇga paryavasānam
  46. tā eva sabījas-samādhiḥ
  47. nirvicāra-vaiśāradye-‘dhyātma-prasādaḥ
  48. r̥taṁbharā tatra prajñā
  49. śruta-anumāna-prajñā-abhyām-anya-viṣayā viśeṣa-arthatvāt
  50. tajjas-saṁskāro-‘nya-saṁskāra pratibandhī
  51. tasyāpi nirodhe sarva-nirodhān-nirbījaḥ samādhiḥ

Sadhana Pada

  1. tapaḥ svādhyāy-eśvarapraṇidhānāni kriyā-yogaḥ
  2. samādhi-bhāvana-arthaḥ kleśa tanū-karaṇa-arthaś-ca
  3. avidyā-asmitā-rāga-dveṣa-abhiniveśaḥ kleśāḥ
  4. avidyā kṣetram-uttareṣām prasupta-tanu-vicchinn-odārāṇām
  5. anityā-aśuci-duḥkha-anātmasu nitya-śuci-sukha-ātmakhyātir-avidyā
  6. dr̥g-darśana-śaktyor-ekātmata-iva-asmitā
  7. sukha-anuśayī rāgaḥ
  8. duḥkha-anuśayī dveṣaḥ
  9. svarasavāhī viduṣo’pi tathārūḍho’bhiniveśaḥ
  10. te pratiprasava-heyāḥ sūkṣmāḥ
  11. dhyāna heyāḥ tad-vr̥ttayaḥ
  12. kleśa-mūlaḥ karma-aśayo dr̥ṣṭa-adr̥ṣṭa-janma-vedanīyaḥ
  13. sati mūle tad-vipāko jāty-āyur-bhogāḥ
  14. te hlāda paritāpa-phalāḥ puṇya-apuṇya-hetutvāt
  15. pariṇāma tāpa saṁskāra duḥkhaiḥ guṇa-vr̥tti-virodhācca duḥkham-eva sarvaṁ vivekinaḥ
  16. heyaṁ duḥkham-anāgatam
  17. draṣṭr̥-dr̥śyayoḥ saṁyogo heyahetuḥ
  18. prakāśa-kriyā-sthiti-śīlaṁ bhūtendriya-ātmakaṁ bhoga-apavarga-arthaṁ dr̥śyam
  19. viśeṣa-aviśeṣa-liṅga-mātra-aliṅgāni guṇaparvāṇi
  20. draṣṭā dr̥śimātraḥ śuddho-‘pi pratyaya-anupaśyaḥ
  21. tadartha eva dr̥śyasya-ātmā
  22. kr̥tārthaṁ pratinaṣṭaṁ-apy-anaṣṭaṁ tadanya sādhāraṇatvāt
  23. svasvāmi-śaktyoḥ svarūp-oplabdhi-hetuḥ saṁyogaḥ
  24. tasya hetur-avidyā
  25. tad-abhābāt-saṁyoga-abhāvo hānaṁ taddr̥śeḥ kaivalyam
  26. viveka-khyātir-aviplavā hānopāyaḥ
  27. tasya saptadhā prānta-bhūmiḥ prajña
  28. yoga-aṅga-anuṣṭhānād-aśuddhi-kṣaye jñāna-dīptir-āviveka-khyāteḥ
  29. yama niyama-āsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo-‘ṣṭāvaṅgāni
  30. ahiṁsā-satya-asteya brahmacarya-aparigrahāḥ yamāḥ
  31. jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumā-mahāvratam
  32. śauca saṁtoṣa tapaḥ svādhyāy-eśvarapraṇidhānāni niyamāḥ
  33. vitarka-bādhane pratiprakṣa-bhāvanam
  34. vitarkā hiṁsādayaḥ kr̥ta-kārita-anumoditā lobha-krodha-moha-āpūrvakā mr̥du-madhya adhimātrā duḥkha-ajñāna-ananta-phalā iti pratiprakṣa-bhāvanam
  35. ahiṁsā-pratiṣṭhāyaṁ tat-sannidhau vairatyāghaḥ
  36. satya-pratiṣthāyaṁ kriyā-phala-āśrayatvam
  37. asteya-pratiṣṭhāyāṁ sarvaratn-opasthānam
  38. brahma-carya pratiṣṭhāyāṁ vīrya-lābhaḥ
  39. aparigraha-sthairye janma-kathaṁtā saṁbodhaḥ
  40. śaucāt svāṅga-jugupsā parairasaṁsargaḥ
  41. sattva-śuddhiḥ saumanasya-ikāgry-endriyajaya-ātmadarśana yogyatvāni ca
  42. saṁtoṣāt-anuttamas-sukhalābhaḥ
  43. kāyendriya-siddhir-aśuddhi-kṣayāt tapasaḥ
  44. svādhyāyād-iṣṭa-devatā saṁprayogaḥ
  45. samādhi siddhiḥ-īśvarapraṇidhānāt
  46. sthira-sukham-āsanam
  47. prayatna-śaithilya-ananta-samāpatti-bhyām
  48. tato dvaṅdva-an-abhighātaḥ
  49. tasmin sati śvāsa-praśvāsyor-gati-vicchedaḥ prāṇāyāmaḥ
  50. bāhya-ābhyantara-sthambha vr̥ttiḥ deśa-kāla-sankhyābhiḥ paridr̥ṣṭo dīrgha-sūkṣmaḥ
  51. bāhya-ābhyantara viṣaya-akṣepī caturthaḥ
  52. tataḥ kṣīyate prakāśa-āvaraṇam
  53. dhāraṇāsu ca yogyatā manasaḥ
  54. svaviṣaya-asaṁprayoge cittasya svarūpānukāra-iv-endriyāṇāṁ pratyāhāraḥ
  55. tataḥ paramā-vaśyatā indriyāṇām

Vibhuti Pada

  1. deśa-bandhaḥ cittasya dhāraṇā
  2. tatra pratyaya-ikatānatā dhyānam
  3. tadeva-artha-mātra-nirbhāsaṁ svarūpa-śūnyam-iva-samādhiḥ
  4. trayam-ekatra saṁyamaḥ
  5. tajjayāt prajñālokaḥ
  6. tasya bhūmiṣu viniyogaḥ
  7. trayam-antarangaṁ pūrvebhyaḥ
  8. tadapi bahiraṅgaṁ nirbījasya
  9. vyutthāna-nirodha-saṁskārayoḥ abhibhava-prādurbhāvau nirodhakṣaṇa cittānvayo nirodha-pariṇāmaḥ
  10. tasya praśānta-vāhitā saṁskārat
  11. sarvārthatā ekāgrātayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ
  12. tataḥ punaḥ śātoditau tulya-pratyayau cittasya-ikāgratā-pariṇāmaḥ
  13. etena bhūtendriyeṣu dharma-lakṣaṇa-avasthā pariṇāmā vyākhyātāḥ
  14. śān-odita-avyapadeśya-dharmānupātī dharmī
  15. kramānyatvaṁ pariṇāmānyateve hetuḥ
  16. pariṇāmatraya-saṁyamāt-atītānāgata jñānam
  17. śabdārtha-pratyayāmām-itaretarādhyāsāt-saṁkaraḥ tat-pravibhāga-saṁyamāt sarvabhūta-ruta-jñānam
  18. saṁskāra-sākṣātkaraṇāt pūrva-jāti-jñānam
  19. pratyayasya para-citta-jñānam
  20. na ca tat sālambanaṁ tasya-aviṣayī bhūtatvāt
  21. kāya-rūpa-saṁyamāt tat-grāhyaśakti-stambhe cakṣuḥ prakāśāsaṁprayoge-‘ntardhānam
  22. (a) etena śabdādyantardhānamuktam
    (b) sopa-kramaṁ nirupa-kramaṁ ca karma tatsaṁyamāt-aparāntajñānam ariṣṭebhyo vā
  23. maitry-adiṣu balāni
  24. baleṣu hastibalādīnī
  25. pravr̥tty-āloka-nyāsāt sūkṣmā-vyāvahita-viprakr̥ṣṭa-jñānam
  26. bhuva-jñānaṁ sūrye-saṁyamāt
  27. candre tāravyūha-jñānam
  28. dhruve tadgati-jñānam
  29. nābhicakre kāyavyūha-jñānam
  30. kanṭha-kūpe kṣutpipāsā nivr̥ttiḥ
  31. kūrma-nāḍyāṁ sthairyam
  32. mūrdha-jyotiṣi siddha-darśanam
  33. prātibhād-vā sarvam
  34. hrḍaye citta-saṁvit
  35. sattva-puruṣāyoḥ atyantā-saṁkīrṇayoḥ pratyayāviśeṣo-bhogaḥ para-arthat-vāt-sva-arthasaṁyamāt puruṣa-jñānam
  36. tataḥ prātibha-srāvāṇa-vedana-ādarśa-āsvāda-vārtā jāyante
  37. te samādhav-upasargā[ḥ]-vyutthāne siddhayaḥ
  38. badnha-kāraṇa-śaithilyāt pracāra-saṁvedanācca cittasya paraśarīrāveśaḥ
  39. udāna-jayāat jala-paṇkha-kaṇṭakādiṣv-asaṅgo-‘tkrāntiśca
  40. samāna-jayāj-jvalanam
  41. śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram
  42. kāyākāśayoḥ saṁbandha-saṁyamāt laghu-tūla-samāpatteśca-ākāśa gamanam
  43. bahir-akalpitā vr̥ttiḥ mahā-videhā tataḥ prakāśa-āvaraṇa-kṣayaḥ
  44. sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūtajayaḥ
  45. tato-‘ṇimādi-prādurbhāvaḥ kāyasaṁpat tad-dharānabhighātśca
  46. rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kāyasaṁpat
  47. grahaṇa-svarūpa-asmitā-avaya-arthavattva-saṁyamāt-indriya jayaḥ
  48. tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś-ca
  49. sattva-puruṣa-anyatā-khyātimātrasya sarva-bhāvā-adhiṣṭhātr̥tvaṁ sarva-jñātr̥tvaṁ ca
  50. tad-vairāgyād-api doṣa-bīja-kṣaye kaivalyam
  51. sthāny-upa-nimantraṇe saṅga-smaya-akaraṇaṁ punar-aniṣṭa-prasaṅgāt
  52. kṣaṇa-tat-kramayoḥ saṁyamāt vivekajaṁ-jñānam
  53. jāti-lakṣaṇa-deśaiḥ anyatā-anavacchedāt tulyayoḥ tataḥ pratipattiḥ
  54. tārakaṁ sarva-viṣayaṁ sarvathā-viṣayam-akramaṁ-ceti vivekajaṁ jñānam
  55. sattva-puruṣayoḥ śuddhisāmye kaivalyam

Kaivalya Pada

  1. janma-oṣadhi-mantra-tapas-samādhi-jāḥ siddhayaḥ
  2. jāty-antara-pariṇāmaḥ prakr̥ty-āpūrāt
  3. nimittam-aprayojakaṁ prakr̥tīnāṁ-varaṇa-bhedastu tataḥ kṣetrikavat
  4. nirmāṇa-cittāny-asmitā-mātrāt
  5. pravr̥tti-bhede prayojakaṁ cittam-ekam-anekeṣām
  6. tatra dhyānajam-anāśayam
  7. karma-aśukla-akr̥ṣṇaṁ yoginaḥ trividham-itareṣām
  8. tataḥ tad-vipāka-anugṇānām-eva-abhivyaktiḥ vāsanānām
  9. jāti deśa kāla vyavahitānām-apy-āntaryāṁ smr̥ti-saṁskārayoḥ ekarūpatvāt
  10. tāsām-anāditvaṁ cāśiṣo nityatvāt
  11. hetu-phala-āśraya-ālambanaiḥ-saṁgr̥hītatvāt-eṣām-abhāve-tad-abhāvaḥ
  12. atīta-anāgataṁ svarūpato-‘sti-adhvabhedād dharmāṇām
  13. te vyakta-sūkṣmāḥ guṇa-atmānaḥ
  14. pariṇāma-ikatvāt vastu-tattvam
  15. vastusāmye citta-bhedāt-tayorvibhaktaḥ panthāḥ
  16. na caika-citta-tantraṁ cedvastu tad-apramāṇakaṁ tadā kiṁ syāt
  17. tad-uparāga-apekṣitvāt cittasya vastu-jñātājñātaṁ
  18. sadājñātāḥ citta-vrttayaḥ tat-prabhoḥ puruṣasya-apariṇāmitvāt
  19. na tat-svābhāsaṁ dr̥śyatvāt
  20. eka samaye c-obhaya-an-avadhāraṇam
  21. cittāntara dr̥śye buddhi-buddheḥ atiprasaṅgaḥ smr̥ti-saṁkaraś-ca
  22. citer-aprati-saṁkramāyāḥ tad-ākāra-āpattau svabuddhi saṁ-vedanam
  23. draṣṭr̥-dr̥śy-opa-raktaṁ cittaṁ sarva-artham
  24. tad-asaṅkhyeya vāsanābhiḥ citram-api parārtham saṁhatya-kāritvāt
  25. viśeṣa-darśinaḥ ātmabhāva-bhāvanā-nivr̥ttiḥ
  26. tadā viveka-nimnaṁ kaivalya-prāg-bhāraṁ cittam
  27. tac-chidreṣu pratyaya-antarāṇi saṁskārebhyaḥ
  28. hānam-eṣāṁ kleśavad-uktam
  29. prasaṁkhyāne-‘py-akusīdasya sarvathā vivekakhyāteḥ dharma-meghas-samādhiḥ
  30. tataḥ kleśa-karma-nivr̥ttiḥ
  31. tadā sarva-āvaraṇa-malāpetasya jñānasya-ānantyāt jñeyamalpam
  32. tataḥ kr̥tārthānaṁ pariṇāma-krama-samāptir-guṇānām
  33. kṣaṇa-pratiyogī pariṇāma-aparānta nirgrāhyaḥ kramaḥ
  34. puruṣa-artha-śūnyānāṁ guṇānāṁ-pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citiśaktiriti

Index
Torna in alto