Sloka di Patanjali
Yogena chittasya padena vācāṃ
Malaṃ śarīrasya ca vaidyakena।
Yo’pākarottaṃ pravaraṃ munīnāṃ
Patañjaliṃ prāñjalirānato’smi॥
Om Shantiḥ Shantiḥ Shantiḥ
Samadhi Pada
- atha yoga-anuśāsanam
Ora, istruzioni sullo Yoga - yogaś-citta-vr̥tti-nirodhaḥ
Yoga è la cessazione delle fluttuazioni della mente - tadā draṣṭuḥ svarūpe-‘vasthānam
Allora, colui che vede si stabilisce nella propria natura essenziale (Kaivalya o Realizzazione del Sé) - vr̥tti sārūpyam-itaratra
Altrimenti, identificazione con le fluttuazioni mentali - vr̥ttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
Le modificazioni della mente sono di cinque tipi, e possono essere dolorose o non dolorose - pramāṇa viparyaya vikalpa nidrā smr̥tayaḥ
(Le fluttuazioni della mente sono) conoscenza valida, conoscenza errata, immaginazione, sonno profondo e memoria - pratyakṣa-anumāna-āgamāḥ pramāṇāni
Percezione diretta, inferenza e testimonianza sono le fonti della corretta conoscenza - viparyayo mithyā-jñānam-atadrūpa pratiṣṭham
La conoscenza errata è una comprensione fuorviante, non basata sulla vera natura del proprio oggetto di cognizione - śabda-jñāna-anupātī vastu-śūnyo vikalpaḥ
L’immaginazione (vikalpa) è la conoscenza che segue un’espressione verbale non correlata con l’oggetto reale (che ha cioè un oggetto non esistente) - abhāva pratyayālambanā vr̥ttirnidrā
(La fluttuazione del) sonno profondo si basa sull’assenza di contenuto della mente (cognizione) - anu-bhūta-viṣaya-asaṁpramoṣaḥ smr̥tiḥ
La memoria è la non dimenticanza degli oggetti percepiti - abhyāsa vairāgyābhyām tannirōdhaḥ
Pratica persistente e libertà dal desiderio, questi insieme sono i mezzi per pacificare le fluttuazioni della mente - tatra sthitau yatno-‘bhyāsaḥ
Dei due (abhyāsa e vairāgya), l’applicazione diligente per raggiungere la stabilità è abhyāsa - sa tu dīrghakāla nairantarya satkāra-āsevito dr̥ḍhabhūmiḥ
Questa (la pratica – abhyāsa), coltivata per lungo tempo (dīrghakāla), senza interruzioni (nairantarya) e con devozione (satkāra), diventa saldamente radicata (dṛḍhabhūmiḥ) - dr̥ṣṭa-anuśravika-viṣaya-vitr̥ṣṇasya vaśīkāra-saṁjṇā vairāgyam
Vairāgya è la realizzazione (saṁjñā) dell’equilibrio (vaśīkāra), libero dal desiderio (vitṛṣṇasya) verso gli oggetti dei sensi (viṣaya), siano essi provenienti da esperienza diretta (dṛṣṭa) o di cui si è sentito parlare (anuśravika) - tatparaṁ puruṣa-khyāteḥ guṇa-vaitr̥ṣṇyam
Lo stato supremo (di vairāgya) sorge dalla consapevolezza del Sé (puruṣa), uno stato di libertà dai guṇa - vitarka-vicāra-ānanda-asmitā-rūpa-anugamāt-saṁprajñātaḥ
Pensiero concettuale (vitarka), riflessione (vicāra), pace gioiosa (ānanda) e senso del sé (asmitā). A seguito di questi stadi (di samādhi), si ottiene il saṁprajñātaḥ samādhi (realizzazione con contenuti) - virāma-pratyaya-abhyāsa-pūrvaḥ saṁskāra-śeṣo-‘nyaḥ
L’altro (asamprajñāta samādhi) è preceduto dalla pratica costante (abhyāsa) ed è caratterizzato dal permanere delle sole impressioni latenti (saṁskāra) - bhava-pratyayo videha-prakr̥ti-layānām
Per i videha yogi (yogi incorporei) e i prakṛtilayāna yogi (yogi uniti con la natura) la mera nascita è causa (di asaṁprajñātaḥ samādhi) - śraddhā-vīrya-smr̥ti samādhi-prajñā-pūrvaka itareṣām
Per gli altri è preceduto dalla fede nella via dello yoga (śraddhā), dalla determinazione nel seguirla (vīrya), dalla costante consapevolezza del cammino (smṛti), dal discernimento (prajñā) e dal raccoglimento meditativo (samādhi) - tīvra-saṁvegānām-āsannaḥ
Per coloro che praticano con intenso (tīvra) ardore (saṁvega) il conseguimento del samādhi è vicino (āsanna) - mr̥du-madhya-adhimātratvāt-tato’pi viśeṣaḥ
Mite (mṛdu), intermedio (madhya), forte (adhimātra), anche a causa di questo, c’è differenziazione (viśeṣaḥ) nel progresso della pratica - īśvara-praṇidhānād-vā
Oppure (vā) l’asamprajnata samadhi può essere raggiunto attraverso la devozione (praṇidhānāt) a Īśvara - kleśa karma vipāka-āśayaiḥ-aparāmr̥ṣṭaḥ puruṣa-viśeṣa īśvaraḥ
Īśvara è la speciale coscienza (puruṣa-viśeṣa) non intaccata (aparāmṛṣṭaḥ) dalle afflizioni (kleśa), dalle azioni (karma) ed i relativi effetti (vipāka) e impressioni latenti (āśaya) - tatra niratiśayaṁ sarvajña-bījam
Lì (in Īśvara) è l’impareggiabile (niratiśayam) fonte (bījam) di onniscienza (sarvajña) - sa pūrveṣām-api-guruḥ kālena-anavacchedāt
Īśvara è il guru anche (api) degli antichi (pūrveṣām), poiché non è limitata (anavacchedāt) dal tempo (kālena) - tasya vācakaḥ praṇavaḥ
La sua (tasya) espressione (vācakaḥ) è il suono sacro Om (praṇavaḥ) - taj-japas-tad-artha-bhāvanam
La sua (taj) ripetizione (japaḥ) e la contemplazione (bhāvanam) del suo (tad) significato (artha) – deve essere praticata - tataḥ pratyak-cetana-adhigamo-‘py-antarāya-abhavaś-ca
Da ciò (tataḥ) il raggiungimento (adhigamaḥ) di una coscienza (cētanā) rivolta verso l’interno (pratyak) e anche (api) la rimozione (abhāvaḥ) degli ostacoli (antarāya) - vyādhi styāna saṁśaya pramāda-ālasya-avirati bhrāntidarśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te antarāyāḥ
Malattia (vyādhi), pigrizia mentale (styāna), dubbio (saṁśaya), procrastinazione (pramāda), pigrizia fisica (ālasyā), attaccamento ai piaceri sensoriali (avirati), percezione errata (bhrāntidarśana), incapacità di raggiungere stabilità (alabdha-bhūmikatva), incapacità di mantenere i progressi raggiunti (anavasthitatvāni). Queste distrazioni della mente (citta-vikṣepāḥ) sono gli impedimenti (antarāyāḥ) sul sentiero dello yoga - duḥkha-daurmanasya-aṅgamejayatva-śvāsapraśvāsāḥ vikṣepa sahabhuvaḥ
Sofferenza (duḥkha), frustrazione (daurmanasya), nervosismo (aṅgamejayatva), inspirazione (śvāsa) ed espirazione (praśvāsa) irregolari, sono sintomi (sahabhuvaḥ) delle distrazioni (vikṣepa) elencate nel sutra precedente - tat-pratiṣedha-artham-eka-tattva-abhyāsaḥ
Questi (tat) sono rimossi (pratiṣedha-artham) mediante la pratica (abhyāsaḥ) di un unico principio (eka-tattva) - maitrī karuṇā mudito-pekṣāṇāṁ-sukha-duḥkha puṇya-apuṇya-viṣayāṇāṁ bhāvanātaḥ citta-prasādanam
La pacificazione della mente (citta-prasādanam) si ottiene tramite la coltivazione (bhāvanātaḥ) di amicizia (maitrī), compassione (karuṇā), gioia partecipe (muditā) ed equanimità (upekṣāṇām), nei confronti (viṣayāṇām) della felicità (sukha), della sofferenza (duḥkha), della virtù (puṇya) e della non virtù (apuṇya) - pracchardana-vidhāraṇa-ābhyāṁ vā prāṇasya
Anche (vā) per mezzo (ābhyām) dell’espirazione (pracchardana) e della ritenzione (vidhāraṇa) del respiro (prāṇa) - viṣayavatī vā pravr̥tti-rutpannā manasaḥ sthiti nibandhinī
Oppure (vā) il sorgere (utpannā) di un movimento mentale (pravṛttiḥ), legato a un oggetto dei sensi (viṣayavatī), assicura (nibandhinī) la stabilità (sthiti) della mente (manasaḥ) - viśokā vā jyotiṣmatī
- vītarāga viṣayam vā cittam
- svapna-nidrā jñāna-ālambanam vā
- yathā-abhimata-dhyānād-vā
- paramāṇu parama-mahattva-anto-‘sya vaśīkāraḥ
- kṣīṇa-vr̥tter-abhijātasy-eva maṇer-grahītr̥-grahaṇa-grāhyeṣu tatstha-tadañjanatā samāpattiḥ
- tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ
- smr̥ti-pariśuddhau svarūpa-śūnyeva-arthamātra-nirbhāsā nirvitarkā
- etayaiva savicārā nirvicārā ca sūkṣma-viṣaya vyākhyātā
- sūkṣma-viṣayatvam-ca-aliṇga paryavasānam
- tā eva sabījas-samādhiḥ
- nirvicāra-vaiśāradye-‘dhyātma-prasādaḥ
- r̥taṁbharā tatra prajñā
- śruta-anumāna-prajñā-abhyām-anya-viṣayā viśeṣa-arthatvāt
- tajjas-saṁskāro-‘nya-saṁskāra pratibandhī
- tasyāpi nirodhe sarva-nirodhān-nirbījaḥ samādhiḥ
Sadhana Pada
- tapaḥ svādhyāy-eśvarapraṇidhānāni kriyā-yogaḥ
- samādhi-bhāvana-arthaḥ kleśa tanū-karaṇa-arthaś-ca
- avidyā-asmitā-rāga-dveṣa-abhiniveśaḥ kleśāḥ
- avidyā kṣetram-uttareṣām prasupta-tanu-vicchinn-odārāṇām
- anityā-aśuci-duḥkha-anātmasu nitya-śuci-sukha-ātmakhyātir-avidyā
- dr̥g-darśana-śaktyor-ekātmata-iva-asmitā
- sukha-anuśayī rāgaḥ
- duḥkha-anuśayī dveṣaḥ
- svarasavāhī viduṣo’pi tathārūḍho’bhiniveśaḥ
- te pratiprasava-heyāḥ sūkṣmāḥ
- dhyāna heyāḥ tad-vr̥ttayaḥ
- kleśa-mūlaḥ karma-aśayo dr̥ṣṭa-adr̥ṣṭa-janma-vedanīyaḥ
- sati mūle tad-vipāko jāty-āyur-bhogāḥ
- te hlāda paritāpa-phalāḥ puṇya-apuṇya-hetutvāt
- pariṇāma tāpa saṁskāra duḥkhaiḥ guṇa-vr̥tti-virodhācca duḥkham-eva sarvaṁ vivekinaḥ
- heyaṁ duḥkham-anāgatam
- draṣṭr̥-dr̥śyayoḥ saṁyogo heyahetuḥ
- prakāśa-kriyā-sthiti-śīlaṁ bhūtendriya-ātmakaṁ bhoga-apavarga-arthaṁ dr̥śyam
- viśeṣa-aviśeṣa-liṅga-mātra-aliṅgāni guṇaparvāṇi
- draṣṭā dr̥śimātraḥ śuddho-‘pi pratyaya-anupaśyaḥ
- tadartha eva dr̥śyasya-ātmā
- kr̥tārthaṁ pratinaṣṭaṁ-apy-anaṣṭaṁ tadanya sādhāraṇatvāt
- svasvāmi-śaktyoḥ svarūp-oplabdhi-hetuḥ saṁyogaḥ
- tasya hetur-avidyā
- tad-abhābāt-saṁyoga-abhāvo hānaṁ taddr̥śeḥ kaivalyam
- viveka-khyātir-aviplavā hānopāyaḥ
- tasya saptadhā prānta-bhūmiḥ prajña
- yoga-aṅga-anuṣṭhānād-aśuddhi-kṣaye jñāna-dīptir-āviveka-khyāteḥ
- yama niyama-āsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo-‘ṣṭāvaṅgāni
- ahiṁsā-satya-asteya brahmacarya-aparigrahāḥ yamāḥ
- jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumā-mahāvratam
- śauca saṁtoṣa tapaḥ svādhyāy-eśvarapraṇidhānāni niyamāḥ
- vitarka-bādhane pratiprakṣa-bhāvanam
- vitarkā hiṁsādayaḥ kr̥ta-kārita-anumoditā lobha-krodha-moha-āpūrvakā mr̥du-madhya adhimātrā duḥkha-ajñāna-ananta-phalā iti pratiprakṣa-bhāvanam
- ahiṁsā-pratiṣṭhāyaṁ tat-sannidhau vairatyāghaḥ
- satya-pratiṣthāyaṁ kriyā-phala-āśrayatvam
- asteya-pratiṣṭhāyāṁ sarvaratn-opasthānam
- brahma-carya pratiṣṭhāyāṁ vīrya-lābhaḥ
- aparigraha-sthairye janma-kathaṁtā saṁbodhaḥ
- śaucāt svāṅga-jugupsā parairasaṁsargaḥ
- sattva-śuddhiḥ saumanasya-ikāgry-endriyajaya-ātmadarśana yogyatvāni ca
- saṁtoṣāt-anuttamas-sukhalābhaḥ
- kāyendriya-siddhir-aśuddhi-kṣayāt tapasaḥ
- svādhyāyād-iṣṭa-devatā saṁprayogaḥ
- samādhi siddhiḥ-īśvarapraṇidhānāt
- sthira-sukham-āsanam
- prayatna-śaithilya-ananta-samāpatti-bhyām
- tato dvaṅdva-an-abhighātaḥ
- tasmin sati śvāsa-praśvāsyor-gati-vicchedaḥ prāṇāyāmaḥ
- bāhya-ābhyantara-sthambha vr̥ttiḥ deśa-kāla-sankhyābhiḥ paridr̥ṣṭo dīrgha-sūkṣmaḥ
- bāhya-ābhyantara viṣaya-akṣepī caturthaḥ
- tataḥ kṣīyate prakāśa-āvaraṇam
- dhāraṇāsu ca yogyatā manasaḥ
- svaviṣaya-asaṁprayoge cittasya svarūpānukāra-iv-endriyāṇāṁ pratyāhāraḥ
- tataḥ paramā-vaśyatā indriyāṇām
Vibhuti Pada
- deśa-bandhaḥ cittasya dhāraṇā
- tatra pratyaya-ikatānatā dhyānam
- tadeva-artha-mātra-nirbhāsaṁ svarūpa-śūnyam-iva-samādhiḥ
- trayam-ekatra saṁyamaḥ
- tajjayāt prajñālokaḥ
- tasya bhūmiṣu viniyogaḥ
- trayam-antarangaṁ pūrvebhyaḥ
- tadapi bahiraṅgaṁ nirbījasya
- vyutthāna-nirodha-saṁskārayoḥ abhibhava-prādurbhāvau nirodhakṣaṇa cittānvayo nirodha-pariṇāmaḥ
- tasya praśānta-vāhitā saṁskārat
- sarvārthatā ekāgrātayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ
- tataḥ punaḥ śātoditau tulya-pratyayau cittasya-ikāgratā-pariṇāmaḥ
- etena bhūtendriyeṣu dharma-lakṣaṇa-avasthā pariṇāmā vyākhyātāḥ
- śān-odita-avyapadeśya-dharmānupātī dharmī
- kramānyatvaṁ pariṇāmānyateve hetuḥ
- pariṇāmatraya-saṁyamāt-atītānāgata jñānam
- śabdārtha-pratyayāmām-itaretarādhyāsāt-saṁkaraḥ tat-pravibhāga-saṁyamāt sarvabhūta-ruta-jñānam
- saṁskāra-sākṣātkaraṇāt pūrva-jāti-jñānam
- pratyayasya para-citta-jñānam
- na ca tat sālambanaṁ tasya-aviṣayī bhūtatvāt
- kāya-rūpa-saṁyamāt tat-grāhyaśakti-stambhe cakṣuḥ prakāśāsaṁprayoge-‘ntardhānam
- (a) etena śabdādyantardhānamuktam
(b) sopa-kramaṁ nirupa-kramaṁ ca karma tatsaṁyamāt-aparāntajñānam ariṣṭebhyo vā - maitry-adiṣu balāni
- baleṣu hastibalādīnī
- pravr̥tty-āloka-nyāsāt sūkṣmā-vyāvahita-viprakr̥ṣṭa-jñānam
- bhuva-jñānaṁ sūrye-saṁyamāt
- candre tāravyūha-jñānam
- dhruve tadgati-jñānam
- nābhicakre kāyavyūha-jñānam
- kanṭha-kūpe kṣutpipāsā nivr̥ttiḥ
- kūrma-nāḍyāṁ sthairyam
- mūrdha-jyotiṣi siddha-darśanam
- prātibhād-vā sarvam
- hrḍaye citta-saṁvit
- sattva-puruṣāyoḥ atyantā-saṁkīrṇayoḥ pratyayāviśeṣo-bhogaḥ para-arthat-vāt-sva-arthasaṁyamāt puruṣa-jñānam
- tataḥ prātibha-srāvāṇa-vedana-ādarśa-āsvāda-vārtā jāyante
- te samādhav-upasargā[ḥ]-vyutthāne siddhayaḥ
- badnha-kāraṇa-śaithilyāt pracāra-saṁvedanācca cittasya paraśarīrāveśaḥ
- udāna-jayāat jala-paṇkha-kaṇṭakādiṣv-asaṅgo-‘tkrāntiśca
- samāna-jayāj-jvalanam
- śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram
- kāyākāśayoḥ saṁbandha-saṁyamāt laghu-tūla-samāpatteśca-ākāśa gamanam
- bahir-akalpitā vr̥ttiḥ mahā-videhā tataḥ prakāśa-āvaraṇa-kṣayaḥ
- sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūtajayaḥ
- tato-‘ṇimādi-prādurbhāvaḥ kāyasaṁpat tad-dharānabhighātśca
- rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kāyasaṁpat
- grahaṇa-svarūpa-asmitā-avaya-arthavattva-saṁyamāt-indriya jayaḥ
- tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś-ca
- sattva-puruṣa-anyatā-khyātimātrasya sarva-bhāvā-adhiṣṭhātr̥tvaṁ sarva-jñātr̥tvaṁ ca
- tad-vairāgyād-api doṣa-bīja-kṣaye kaivalyam
- sthāny-upa-nimantraṇe saṅga-smaya-akaraṇaṁ punar-aniṣṭa-prasaṅgāt
- kṣaṇa-tat-kramayoḥ saṁyamāt vivekajaṁ-jñānam
- jāti-lakṣaṇa-deśaiḥ anyatā-anavacchedāt tulyayoḥ tataḥ pratipattiḥ
- tārakaṁ sarva-viṣayaṁ sarvathā-viṣayam-akramaṁ-ceti vivekajaṁ jñānam
- sattva-puruṣayoḥ śuddhisāmye kaivalyam
Kaivalya Pada
- janma-oṣadhi-mantra-tapas-samādhi-jāḥ siddhayaḥ
- jāty-antara-pariṇāmaḥ prakr̥ty-āpūrāt
- nimittam-aprayojakaṁ prakr̥tīnāṁ-varaṇa-bhedastu tataḥ kṣetrikavat
- nirmāṇa-cittāny-asmitā-mātrāt
- pravr̥tti-bhede prayojakaṁ cittam-ekam-anekeṣām
- tatra dhyānajam-anāśayam
- karma-aśukla-akr̥ṣṇaṁ yoginaḥ trividham-itareṣām
- tataḥ tad-vipāka-anugṇānām-eva-abhivyaktiḥ vāsanānām
- jāti deśa kāla vyavahitānām-apy-āntaryāṁ smr̥ti-saṁskārayoḥ ekarūpatvāt
- tāsām-anāditvaṁ cāśiṣo nityatvāt
- hetu-phala-āśraya-ālambanaiḥ-saṁgr̥hītatvāt-eṣām-abhāve-tad-abhāvaḥ
- atīta-anāgataṁ svarūpato-‘sti-adhvabhedād dharmāṇām
- te vyakta-sūkṣmāḥ guṇa-atmānaḥ
- pariṇāma-ikatvāt vastu-tattvam
- vastusāmye citta-bhedāt-tayorvibhaktaḥ panthāḥ
- na caika-citta-tantraṁ cedvastu tad-apramāṇakaṁ tadā kiṁ syāt
- tad-uparāga-apekṣitvāt cittasya vastu-jñātājñātaṁ
- sadājñātāḥ citta-vrttayaḥ tat-prabhoḥ puruṣasya-apariṇāmitvāt
- na tat-svābhāsaṁ dr̥śyatvāt
- eka samaye c-obhaya-an-avadhāraṇam
- cittāntara dr̥śye buddhi-buddheḥ atiprasaṅgaḥ smr̥ti-saṁkaraś-ca
- citer-aprati-saṁkramāyāḥ tad-ākāra-āpattau svabuddhi saṁ-vedanam
- draṣṭr̥-dr̥śy-opa-raktaṁ cittaṁ sarva-artham
- tad-asaṅkhyeya vāsanābhiḥ citram-api parārtham saṁhatya-kāritvāt
- viśeṣa-darśinaḥ ātmabhāva-bhāvanā-nivr̥ttiḥ
- tadā viveka-nimnaṁ kaivalya-prāg-bhāraṁ cittam
- tac-chidreṣu pratyaya-antarāṇi saṁskārebhyaḥ
- hānam-eṣāṁ kleśavad-uktam
- prasaṁkhyāne-‘py-akusīdasya sarvathā vivekakhyāteḥ dharma-meghas-samādhiḥ
- tataḥ kleśa-karma-nivr̥ttiḥ
- tadā sarva-āvaraṇa-malāpetasya jñānasya-ānantyāt jñeyamalpam
- tataḥ kr̥tārthānaṁ pariṇāma-krama-samāptir-guṇānām
- kṣaṇa-pratiyogī pariṇāma-aparānta nirgrāhyaḥ kramaḥ
- puruṣa-artha-śūnyānāṁ guṇānāṁ-pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citiśaktiriti